YouTube

Wednesday 16 October 2019

Sanskrit unseen passage part 1

नमस्ते दोस्तो अज हम अपथित गद्यांश के बारे में पढ़ेंगे। 

वने एकः सिंहः अवसत्। सिंहः अति बलवान् आसीत्। सः वनस्य राज आसीत्। सिंहः प्रतिदिनं पशुन् खादति स्म। पशुनआम् संख्या न्यूनआ अभवत्। सिंहः एतत् दृष्ट्वा चिन्तितः अभवत्। 

एकपदेन उत्तरत-
1. वने कः अवसत्?
2. कः बलवान् आसीत्?

पुर्णवक्येन उत्तरत-
कः वनस्य राजा आसीत्?   

पढने के लिये धन्यवाद। 

  

No comments:

Post a Comment

Strategic Alliances

  Strategic Alliances -  For any achievement gone need the right person on your team.  Sugriv was very keen on this. Very first Sugriva was ...